सुबन्तावली ?निकायान्तरीय

Roma

पुमान्एकद्विबहु
प्रथमानिकायान्तरीयः निकायान्तरीयौ निकायान्तरीयाः
सम्बोधनम्निकायान्तरीय निकायान्तरीयौ निकायान्तरीयाः
द्वितीयानिकायान्तरीयम् निकायान्तरीयौ निकायान्तरीयान्
तृतीयानिकायान्तरीयेण निकायान्तरीयाभ्याम् निकायान्तरीयैः निकायान्तरीयेभिः
चतुर्थीनिकायान्तरीयाय निकायान्तरीयाभ्याम् निकायान्तरीयेभ्यः
पञ्चमीनिकायान्तरीयात् निकायान्तरीयाभ्याम् निकायान्तरीयेभ्यः
षष्ठीनिकायान्तरीयस्य निकायान्तरीययोः निकायान्तरीयाणाम्
सप्तमीनिकायान्तरीये निकायान्तरीययोः निकायान्तरीयेषु

समास निकायान्तरीय

अव्यय ॰निकायान्तरीयम् ॰निकायान्तरीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria