सुबन्तावली ?निकामधरण

Roma

पुमान्एकद्विबहु
प्रथमानिकामधरणः निकामधरणौ निकामधरणाः
सम्बोधनम्निकामधरण निकामधरणौ निकामधरणाः
द्वितीयानिकामधरणम् निकामधरणौ निकामधरणान्
तृतीयानिकामधरणेन निकामधरणाभ्याम् निकामधरणैः निकामधरणेभिः
चतुर्थीनिकामधरणाय निकामधरणाभ्याम् निकामधरणेभ्यः
पञ्चमीनिकामधरणात् निकामधरणाभ्याम् निकामधरणेभ्यः
षष्ठीनिकामधरणस्य निकामधरणयोः निकामधरणानाम्
सप्तमीनिकामधरणे निकामधरणयोः निकामधरणेषु

समास निकामधरण

अव्यय ॰निकामधरणम् ॰निकामधरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria