सुबन्तावली ?निकषपाषाण

Roma

पुमान्एकद्विबहु
प्रथमानिकषपाषाणः निकषपाषाणौ निकषपाषाणाः
सम्बोधनम्निकषपाषाण निकषपाषाणौ निकषपाषाणाः
द्वितीयानिकषपाषाणम् निकषपाषाणौ निकषपाषाणान्
तृतीयानिकषपाषाणेन निकषपाषाणाभ्याम् निकषपाषाणैः निकषपाषाणेभिः
चतुर्थीनिकषपाषाणाय निकषपाषाणाभ्याम् निकषपाषाणेभ्यः
पञ्चमीनिकषपाषाणात् निकषपाषाणाभ्याम् निकषपाषाणेभ्यः
षष्ठीनिकषपाषाणस्य निकषपाषाणयोः निकषपाषाणानाम्
सप्तमीनिकषपाषाणे निकषपाषाणयोः निकषपाषाणेषु

समास निकषपाषाण

अव्यय ॰निकषपाषाणम् ॰निकषपाषाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria