सुबन्तावली ?निकषायितव्य

Roma

पुमान्एकद्विबहु
प्रथमानिकषायितव्यः निकषायितव्यौ निकषायितव्याः
सम्बोधनम्निकषायितव्य निकषायितव्यौ निकषायितव्याः
द्वितीयानिकषायितव्यम् निकषायितव्यौ निकषायितव्यान्
तृतीयानिकषायितव्येन निकषायितव्याभ्याम् निकषायितव्यैः निकषायितव्येभिः
चतुर्थीनिकषायितव्याय निकषायितव्याभ्याम् निकषायितव्येभ्यः
पञ्चमीनिकषायितव्यात् निकषायितव्याभ्याम् निकषायितव्येभ्यः
षष्ठीनिकषायितव्यस्य निकषायितव्ययोः निकषायितव्यानाम्
सप्तमीनिकषायितव्ये निकषायितव्ययोः निकषायितव्येषु

समास निकषायितव्य

अव्यय ॰निकषायितव्यम् ॰निकषायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria