सुबन्तावली ?निकषायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमानिकषायिष्यमाणा निकषायिष्यमाणे निकषायिष्यमाणाः
सम्बोधनम्निकषायिष्यमाणे निकषायिष्यमाणे निकषायिष्यमाणाः
द्वितीयानिकषायिष्यमाणाम् निकषायिष्यमाणे निकषायिष्यमाणाः
तृतीयानिकषायिष्यमाणया निकषायिष्यमाणाभ्याम् निकषायिष्यमाणाभिः
चतुर्थीनिकषायिष्यमाणायै निकषायिष्यमाणाभ्याम् निकषायिष्यमाणाभ्यः
पञ्चमीनिकषायिष्यमाणायाः निकषायिष्यमाणाभ्याम् निकषायिष्यमाणाभ्यः
षष्ठीनिकषायिष्यमाणायाः निकषायिष्यमाणयोः निकषायिष्यमाणानाम्
सप्तमीनिकषायिष्यमाणायाम् निकषायिष्यमाणयोः निकषायिष्यमाणासु

अव्यय ॰निकषायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria