सुबन्तावली ?निकषायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानिकषायिष्यमाणः निकषायिष्यमाणौ निकषायिष्यमाणाः
सम्बोधनम्निकषायिष्यमाण निकषायिष्यमाणौ निकषायिष्यमाणाः
द्वितीयानिकषायिष्यमाणम् निकषायिष्यमाणौ निकषायिष्यमाणान्
तृतीयानिकषायिष्यमाणेन निकषायिष्यमाणाभ्याम् निकषायिष्यमाणैः निकषायिष्यमाणेभिः
चतुर्थीनिकषायिष्यमाणाय निकषायिष्यमाणाभ्याम् निकषायिष्यमाणेभ्यः
पञ्चमीनिकषायिष्यमाणात् निकषायिष्यमाणाभ्याम् निकषायिष्यमाणेभ्यः
षष्ठीनिकषायिष्यमाणस्य निकषायिष्यमाणयोः निकषायिष्यमाणानाम्
सप्तमीनिकषायिष्यमाणे निकषायिष्यमाणयोः निकषायिष्यमाणेषु

समास निकषायिष्यमाण

अव्यय ॰निकषायिष्यमाणम् ॰निकषायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria