Declension table of nikaṣaṇa

Deva

NeuterSingularDualPlural
Nominativenikaṣaṇam nikaṣaṇe nikaṣaṇāni
Vocativenikaṣaṇa nikaṣaṇe nikaṣaṇāni
Accusativenikaṣaṇam nikaṣaṇe nikaṣaṇāni
Instrumentalnikaṣaṇena nikaṣaṇābhyām nikaṣaṇaiḥ
Dativenikaṣaṇāya nikaṣaṇābhyām nikaṣaṇebhyaḥ
Ablativenikaṣaṇāt nikaṣaṇābhyām nikaṣaṇebhyaḥ
Genitivenikaṣaṇasya nikaṣaṇayoḥ nikaṣaṇānām
Locativenikaṣaṇe nikaṣaṇayoḥ nikaṣaṇeṣu

Compound nikaṣaṇa -

Adverb -nikaṣaṇam -nikaṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria