Declension table of nikṛtta

Deva

NeuterSingularDualPlural
Nominativenikṛttam nikṛtte nikṛttāni
Vocativenikṛtta nikṛtte nikṛttāni
Accusativenikṛttam nikṛtte nikṛttāni
Instrumentalnikṛttena nikṛttābhyām nikṛttaiḥ
Dativenikṛttāya nikṛttābhyām nikṛttebhyaḥ
Ablativenikṛttāt nikṛttābhyām nikṛttebhyaḥ
Genitivenikṛttasya nikṛttayoḥ nikṛttānām
Locativenikṛtte nikṛttayoḥ nikṛtteṣu

Compound nikṛtta -

Adverb -nikṛttam -nikṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria