सुबन्तावली ?निजपक्ष

Roma

पुमान्एकद्विबहु
प्रथमानिजपक्षः निजपक्षौ निजपक्षाः
सम्बोधनम्निजपक्ष निजपक्षौ निजपक्षाः
द्वितीयानिजपक्षम् निजपक्षौ निजपक्षान्
तृतीयानिजपक्षेण निजपक्षाभ्याम् निजपक्षैः निजपक्षेभिः
चतुर्थीनिजपक्षाय निजपक्षाभ्याम् निजपक्षेभ्यः
पञ्चमीनिजपक्षात् निजपक्षाभ्याम् निजपक्षेभ्यः
षष्ठीनिजपक्षस्य निजपक्षयोः निजपक्षाणाम्
सप्तमीनिजपक्षे निजपक्षयोः निजपक्षेषु

समास निजपक्ष

अव्यय ॰निजपक्षम् ॰निजपक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria