Declension table of nītiśataka

Deva

NeuterSingularDualPlural
Nominativenītiśatakam nītiśatake nītiśatakāni
Vocativenītiśataka nītiśatake nītiśatakāni
Accusativenītiśatakam nītiśatake nītiśatakāni
Instrumentalnītiśatakena nītiśatakābhyām nītiśatakaiḥ
Dativenītiśatakāya nītiśatakābhyām nītiśatakebhyaḥ
Ablativenītiśatakāt nītiśatakābhyām nītiśatakebhyaḥ
Genitivenītiśatakasya nītiśatakayoḥ nītiśatakānām
Locativenītiśatake nītiśatakayoḥ nītiśatakeṣu

Compound nītiśataka -

Adverb -nītiśatakam -nītiśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria