Declension table of ?nītisaṃhitā

Deva

FeminineSingularDualPlural
Nominativenītisaṃhitā nītisaṃhite nītisaṃhitāḥ
Vocativenītisaṃhite nītisaṃhite nītisaṃhitāḥ
Accusativenītisaṃhitām nītisaṃhite nītisaṃhitāḥ
Instrumentalnītisaṃhitayā nītisaṃhitābhyām nītisaṃhitābhiḥ
Dativenītisaṃhitāyai nītisaṃhitābhyām nītisaṃhitābhyaḥ
Ablativenītisaṃhitāyāḥ nītisaṃhitābhyām nītisaṃhitābhyaḥ
Genitivenītisaṃhitāyāḥ nītisaṃhitayoḥ nītisaṃhitānām
Locativenītisaṃhitāyām nītisaṃhitayoḥ nītisaṃhitāsu

Adverb -nītisaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria