Declension table of ?nītikathā

Deva

FeminineSingularDualPlural
Nominativenītikathā nītikathe nītikathāḥ
Vocativenītikathe nītikathe nītikathāḥ
Accusativenītikathām nītikathe nītikathāḥ
Instrumentalnītikathayā nītikathābhyām nītikathābhiḥ
Dativenītikathāyai nītikathābhyām nītikathābhyaḥ
Ablativenītikathāyāḥ nītikathābhyām nītikathābhyaḥ
Genitivenītikathāyāḥ nītikathayoḥ nītikathānām
Locativenītikathāyām nītikathayoḥ nītikathāsu

Adverb -nītikatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria