सुबन्तावली ?नीतिकमलाकर

Roma

पुमान्एकद्विबहु
प्रथमानीतिकमलाकरः नीतिकमलाकरौ नीतिकमलाकराः
सम्बोधनम्नीतिकमलाकर नीतिकमलाकरौ नीतिकमलाकराः
द्वितीयानीतिकमलाकरम् नीतिकमलाकरौ नीतिकमलाकरान्
तृतीयानीतिकमलाकरेण नीतिकमलाकराभ्याम् नीतिकमलाकरैः नीतिकमलाकरेभिः
चतुर्थीनीतिकमलाकराय नीतिकमलाकराभ्याम् नीतिकमलाकरेभ्यः
पञ्चमीनीतिकमलाकरात् नीतिकमलाकराभ्याम् नीतिकमलाकरेभ्यः
षष्ठीनीतिकमलाकरस्य नीतिकमलाकरयोः नीतिकमलाकराणाम्
सप्तमीनीतिकमलाकरे नीतिकमलाकरयोः नीतिकमलाकरेषु

समास नीतिकमलाकर

अव्यय ॰नीतिकमलाकरम् ॰नीतिकमलाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria