Declension table of nītijña

Deva

NeuterSingularDualPlural
Nominativenītijñam nītijñe nītijñāni
Vocativenītijña nītijñe nītijñāni
Accusativenītijñam nītijñe nītijñāni
Instrumentalnītijñena nītijñābhyām nītijñaiḥ
Dativenītijñāya nītijñābhyām nītijñebhyaḥ
Ablativenītijñāt nītijñābhyām nītijñebhyaḥ
Genitivenītijñasya nītijñayoḥ nītijñānām
Locativenītijñe nītijñayoḥ nītijñeṣu

Compound nītijña -

Adverb -nītijñam -nītijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria