Declension table of nītijña

Deva

MasculineSingularDualPlural
Nominativenītijñaḥ nītijñau nītijñāḥ
Vocativenītijña nītijñau nītijñāḥ
Accusativenītijñam nītijñau nītijñān
Instrumentalnītijñena nītijñābhyām nītijñaiḥ nītijñebhiḥ
Dativenītijñāya nītijñābhyām nītijñebhyaḥ
Ablativenītijñāt nītijñābhyām nītijñebhyaḥ
Genitivenītijñasya nītijñayoḥ nītijñānām
Locativenītijñe nītijñayoḥ nītijñeṣu

Compound nītijña -

Adverb -nītijñam -nītijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria