Declension table of ?nīthāvid

Deva

NeuterSingularDualPlural
Nominativenīthāvit nīthāvidī nīthāvindi
Vocativenīthāvit nīthāvidī nīthāvindi
Accusativenīthāvit nīthāvidī nīthāvindi
Instrumentalnīthāvidā nīthāvidbhyām nīthāvidbhiḥ
Dativenīthāvide nīthāvidbhyām nīthāvidbhyaḥ
Ablativenīthāvidaḥ nīthāvidbhyām nīthāvidbhyaḥ
Genitivenīthāvidaḥ nīthāvidoḥ nīthāvidām
Locativenīthāvidi nīthāvidoḥ nīthāvitsu

Compound nīthāvit -

Adverb -nīthāvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria