Declension table of nītha

Deva

MasculineSingularDualPlural
Nominativenīthaḥ nīthau nīthāḥ
Vocativenītha nīthau nīthāḥ
Accusativenītham nīthau nīthān
Instrumentalnīthena nīthābhyām nīthaiḥ nīthebhiḥ
Dativenīthāya nīthābhyām nīthebhyaḥ
Ablativenīthāt nīthābhyām nīthebhyaḥ
Genitivenīthasya nīthayoḥ nīthānām
Locativenīthe nīthayoḥ nītheṣu

Compound nītha -

Adverb -nītham -nīthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria