Declension table of ?nītavatī

Deva

FeminineSingularDualPlural
Nominativenītavatī nītavatyau nītavatyaḥ
Vocativenītavati nītavatyau nītavatyaḥ
Accusativenītavatīm nītavatyau nītavatīḥ
Instrumentalnītavatyā nītavatībhyām nītavatībhiḥ
Dativenītavatyai nītavatībhyām nītavatībhyaḥ
Ablativenītavatyāḥ nītavatībhyām nītavatībhyaḥ
Genitivenītavatyāḥ nītavatyoḥ nītavatīnām
Locativenītavatyām nītavatyoḥ nītavatīṣu

Compound nītavati - nītavatī -

Adverb -nītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria