Declension table of ?nītavat

Deva

NeuterSingularDualPlural
Nominativenītavat nītavantī nītavatī nītavanti
Vocativenītavat nītavantī nītavatī nītavanti
Accusativenītavat nītavantī nītavatī nītavanti
Instrumentalnītavatā nītavadbhyām nītavadbhiḥ
Dativenītavate nītavadbhyām nītavadbhyaḥ
Ablativenītavataḥ nītavadbhyām nītavadbhyaḥ
Genitivenītavataḥ nītavatoḥ nītavatām
Locativenītavati nītavatoḥ nītavatsu

Adverb -nītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria