Declension table of ?nītavat

Deva

MasculineSingularDualPlural
Nominativenītavān nītavantau nītavantaḥ
Vocativenītavan nītavantau nītavantaḥ
Accusativenītavantam nītavantau nītavataḥ
Instrumentalnītavatā nītavadbhyām nītavadbhiḥ
Dativenītavate nītavadbhyām nītavadbhyaḥ
Ablativenītavataḥ nītavadbhyām nītavadbhyaḥ
Genitivenītavataḥ nītavatoḥ nītavatām
Locativenītavati nītavatoḥ nītavatsu

Compound nītavat -

Adverb -nītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria