Declension table of nīroga

Deva

MasculineSingularDualPlural
Nominativenīrogaḥ nīrogau nīrogāḥ
Vocativenīroga nīrogau nīrogāḥ
Accusativenīrogam nīrogau nīrogān
Instrumentalnīrogeṇa nīrogābhyām nīrogaiḥ nīrogebhiḥ
Dativenīrogāya nīrogābhyām nīrogebhyaḥ
Ablativenīrogāt nīrogābhyām nīrogebhyaḥ
Genitivenīrogasya nīrogayoḥ nīrogāṇām
Locativenīroge nīrogayoḥ nīrogeṣu

Compound nīroga -

Adverb -nīrogam -nīrogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria