Declension table of ?nīrarāśi

Deva

MasculineSingularDualPlural
Nominativenīrarāśiḥ nīrarāśī nīrarāśayaḥ
Vocativenīrarāśe nīrarāśī nīrarāśayaḥ
Accusativenīrarāśim nīrarāśī nīrarāśīn
Instrumentalnīrarāśinā nīrarāśibhyām nīrarāśibhiḥ
Dativenīrarāśaye nīrarāśibhyām nīrarāśibhyaḥ
Ablativenīrarāśeḥ nīrarāśibhyām nīrarāśibhyaḥ
Genitivenīrarāśeḥ nīrarāśyoḥ nīrarāśīnām
Locativenīrarāśau nīrarāśyoḥ nīrarāśiṣu

Compound nīrarāśi -

Adverb -nīrarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria