सुबन्तावली ?नीरपतत्रिन्

Roma

पुमान्एकद्विबहु
प्रथमानीरपतत्री नीरपतत्रिणौ नीरपतत्रिणः
सम्बोधनम्नीरपतत्रिन् नीरपतत्रिणौ नीरपतत्रिणः
द्वितीयानीरपतत्रिणम् नीरपतत्रिणौ नीरपतत्रिणः
तृतीयानीरपतत्रिणा नीरपतत्रिभ्याम् नीरपतत्रिभिः
चतुर्थीनीरपतत्रिणे नीरपतत्रिभ्याम् नीरपतत्रिभ्यः
पञ्चमीनीरपतत्रिणः नीरपतत्रिभ्याम् नीरपतत्रिभ्यः
षष्ठीनीरपतत्रिणः नीरपतत्रिणोः नीरपतत्रिणाम्
सप्तमीनीरपतत्रिणि नीरपतत्रिणोः नीरपतत्रिषु

समास नीरपतत्रि

अव्यय ॰नीरपतत्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria