सुबन्तावली ?नीरजस्तमा

Roma

स्त्रीएकद्विबहु
प्रथमानीरजस्तमा नीरजस्तमे नीरजस्तमाः
सम्बोधनम्नीरजस्तमे नीरजस्तमे नीरजस्तमाः
द्वितीयानीरजस्तमाम् नीरजस्तमे नीरजस्तमाः
तृतीयानीरजस्तमया नीरजस्तमाभ्याम् नीरजस्तमाभिः
चतुर्थीनीरजस्तमायै नीरजस्तमाभ्याम् नीरजस्तमाभ्यः
पञ्चमीनीरजस्तमायाः नीरजस्तमाभ्याम् नीरजस्तमाभ्यः
षष्ठीनीरजस्तमायाः नीरजस्तमयोः नीरजस्तमानाम्
सप्तमीनीरजस्तमायाम् नीरजस्तमयोः नीरजस्तमासु

अव्यय ॰नीरजस्तमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria