सुबन्तावली ?नीरजस्तम

Roma

नपुंसकम्एकद्विबहु
प्रथमानीरजस्तमम् नीरजस्तमे नीरजस्तमानि
सम्बोधनम्नीरजस्तम नीरजस्तमे नीरजस्तमानि
द्वितीयानीरजस्तमम् नीरजस्तमे नीरजस्तमानि
तृतीयानीरजस्तमेन नीरजस्तमाभ्याम् नीरजस्तमैः
चतुर्थीनीरजस्तमाय नीरजस्तमाभ्याम् नीरजस्तमेभ्यः
पञ्चमीनीरजस्तमात् नीरजस्तमाभ्याम् नीरजस्तमेभ्यः
षष्ठीनीरजस्तमस्य नीरजस्तमयोः नीरजस्तमानाम्
सप्तमीनीरजस्तमे नीरजस्तमयोः नीरजस्तमेषु

समास नीरजस्तम

अव्यय ॰नीरजस्तमम् ॰नीरजस्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria