सुबन्तावली ?नीरधि

Roma

पुमान्एकद्विबहु
प्रथमानीरधिः नीरधी नीरधयः
सम्बोधनम्नीरधे नीरधी नीरधयः
द्वितीयानीरधिम् नीरधी नीरधीन्
तृतीयानीरधिना नीरधिभ्याम् नीरधिभिः
चतुर्थीनीरधये नीरधिभ्याम् नीरधिभ्यः
पञ्चमीनीरधेः नीरधिभ्याम् नीरधिभ्यः
षष्ठीनीरधेः नीरध्योः नीरधीनाम्
सप्तमीनीरधौ नीरध्योः नीरधिषु

समास नीरधि

अव्यय ॰नीरधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria