Declension table of ?nīrājita

Deva

MasculineSingularDualPlural
Nominativenīrājitaḥ nīrājitau nīrājitāḥ
Vocativenīrājita nīrājitau nīrājitāḥ
Accusativenīrājitam nīrājitau nīrājitān
Instrumentalnīrājitena nīrājitābhyām nīrājitaiḥ nīrājitebhiḥ
Dativenīrājitāya nīrājitābhyām nīrājitebhyaḥ
Ablativenīrājitāt nīrājitābhyām nīrājitebhyaḥ
Genitivenīrājitasya nīrājitayoḥ nīrājitānām
Locativenīrājite nīrājitayoḥ nīrājiteṣu

Compound nīrājita -

Adverb -nīrājitam -nīrājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria