Declension table of ?nīlyamānā

Deva

FeminineSingularDualPlural
Nominativenīlyamānā nīlyamāne nīlyamānāḥ
Vocativenīlyamāne nīlyamāne nīlyamānāḥ
Accusativenīlyamānām nīlyamāne nīlyamānāḥ
Instrumentalnīlyamānayā nīlyamānābhyām nīlyamānābhiḥ
Dativenīlyamānāyai nīlyamānābhyām nīlyamānābhyaḥ
Ablativenīlyamānāyāḥ nīlyamānābhyām nīlyamānābhyaḥ
Genitivenīlyamānāyāḥ nīlyamānayoḥ nīlyamānānām
Locativenīlyamānāyām nīlyamānayoḥ nīlyamānāsu

Adverb -nīlyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria