Declension table of ?nīlyamāna

Deva

NeuterSingularDualPlural
Nominativenīlyamānam nīlyamāne nīlyamānāni
Vocativenīlyamāna nīlyamāne nīlyamānāni
Accusativenīlyamānam nīlyamāne nīlyamānāni
Instrumentalnīlyamānena nīlyamānābhyām nīlyamānaiḥ
Dativenīlyamānāya nīlyamānābhyām nīlyamānebhyaḥ
Ablativenīlyamānāt nīlyamānābhyām nīlyamānebhyaḥ
Genitivenīlyamānasya nīlyamānayoḥ nīlyamānānām
Locativenīlyamāne nīlyamānayoḥ nīlyamāneṣu

Compound nīlyamāna -

Adverb -nīlyamānam -nīlyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria