Declension table of nīlyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīlyamānaḥ | nīlyamānau | nīlyamānāḥ |
Vocative | nīlyamāna | nīlyamānau | nīlyamānāḥ |
Accusative | nīlyamānam | nīlyamānau | nīlyamānān |
Instrumental | nīlyamānena | nīlyamānābhyām | nīlyamānaiḥ |
Dative | nīlyamānāya | nīlyamānābhyām | nīlyamānebhyaḥ |
Ablative | nīlyamānāt | nīlyamānābhyām | nīlyamānebhyaḥ |
Genitive | nīlyamānasya | nīlyamānayoḥ | nīlyamānānām |
Locative | nīlyamāne | nīlyamānayoḥ | nīlyamāneṣu |