Declension table of ?nīlya

Deva

NeuterSingularDualPlural
Nominativenīlyam nīlye nīlyāni
Vocativenīlya nīlye nīlyāni
Accusativenīlyam nīlye nīlyāni
Instrumentalnīlyena nīlyābhyām nīlyaiḥ
Dativenīlyāya nīlyābhyām nīlyebhyaḥ
Ablativenīlyāt nīlyābhyām nīlyebhyaḥ
Genitivenīlyasya nīlyayoḥ nīlyānām
Locativenīlye nīlyayoḥ nīlyeṣu

Compound nīlya -

Adverb -nīlyam -nīlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria