Declension table of nīltavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīltavat | nīltavantī nīltavatī | nīltavanti |
Vocative | nīltavat | nīltavantī nīltavatī | nīltavanti |
Accusative | nīltavat | nīltavantī nīltavatī | nīltavanti |
Instrumental | nīltavatā | nīltavadbhyām | nīltavadbhiḥ |
Dative | nīltavate | nīltavadbhyām | nīltavadbhyaḥ |
Ablative | nīltavataḥ | nīltavadbhyām | nīltavadbhyaḥ |
Genitive | nīltavataḥ | nīltavatoḥ | nīltavatām |
Locative | nīltavati | nīltavatoḥ | nīltavatsu |