Declension table of ?nīltavat

Deva

MasculineSingularDualPlural
Nominativenīltavān nīltavantau nīltavantaḥ
Vocativenīltavan nīltavantau nīltavantaḥ
Accusativenīltavantam nīltavantau nīltavataḥ
Instrumentalnīltavatā nīltavadbhyām nīltavadbhiḥ
Dativenīltavate nīltavadbhyām nīltavadbhyaḥ
Ablativenīltavataḥ nīltavadbhyām nīltavadbhyaḥ
Genitivenīltavataḥ nīltavatoḥ nīltavatām
Locativenīltavati nīltavatoḥ nīltavatsu

Compound nīltavat -

Adverb -nīltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria