Declension table of nīltavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīltavān | nīltavantau | nīltavantaḥ |
Vocative | nīltavan | nīltavantau | nīltavantaḥ |
Accusative | nīltavantam | nīltavantau | nīltavataḥ |
Instrumental | nīltavatā | nīltavadbhyām | nīltavadbhiḥ |
Dative | nīltavate | nīltavadbhyām | nīltavadbhyaḥ |
Ablative | nīltavataḥ | nīltavadbhyām | nīltavadbhyaḥ |
Genitive | nīltavataḥ | nīltavatoḥ | nīltavatām |
Locative | nīltavati | nīltavatoḥ | nīltavatsu |