Declension table of ?nīlta

Deva

NeuterSingularDualPlural
Nominativenīltam nīlte nīltāni
Vocativenīlta nīlte nīltāni
Accusativenīltam nīlte nīltāni
Instrumentalnīltena nīltābhyām nīltaiḥ
Dativenīltāya nīltābhyām nīltebhyaḥ
Ablativenīltāt nīltābhyām nīltebhyaḥ
Genitivenīltasya nīltayoḥ nīltānām
Locativenīlte nīltayoḥ nīlteṣu

Compound nīlta -

Adverb -nīltam -nīltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria