Declension table of nīlitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīlitavyaḥ | nīlitavyau | nīlitavyāḥ |
Vocative | nīlitavya | nīlitavyau | nīlitavyāḥ |
Accusative | nīlitavyam | nīlitavyau | nīlitavyān |
Instrumental | nīlitavyena | nīlitavyābhyām | nīlitavyaiḥ |
Dative | nīlitavyāya | nīlitavyābhyām | nīlitavyebhyaḥ |
Ablative | nīlitavyāt | nīlitavyābhyām | nīlitavyebhyaḥ |
Genitive | nīlitavyasya | nīlitavyayoḥ | nīlitavyānām |
Locative | nīlitavye | nīlitavyayoḥ | nīlitavyeṣu |