Declension table of ?nīliṣyat

Deva

NeuterSingularDualPlural
Nominativenīliṣyat nīliṣyantī nīliṣyatī nīliṣyanti
Vocativenīliṣyat nīliṣyantī nīliṣyatī nīliṣyanti
Accusativenīliṣyat nīliṣyantī nīliṣyatī nīliṣyanti
Instrumentalnīliṣyatā nīliṣyadbhyām nīliṣyadbhiḥ
Dativenīliṣyate nīliṣyadbhyām nīliṣyadbhyaḥ
Ablativenīliṣyataḥ nīliṣyadbhyām nīliṣyadbhyaḥ
Genitivenīliṣyataḥ nīliṣyatoḥ nīliṣyatām
Locativenīliṣyati nīliṣyatoḥ nīliṣyatsu

Adverb -nīliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria