Declension table of nīliṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīliṣyat | nīliṣyantī nīliṣyatī | nīliṣyanti |
Vocative | nīliṣyat | nīliṣyantī nīliṣyatī | nīliṣyanti |
Accusative | nīliṣyat | nīliṣyantī nīliṣyatī | nīliṣyanti |
Instrumental | nīliṣyatā | nīliṣyadbhyām | nīliṣyadbhiḥ |
Dative | nīliṣyate | nīliṣyadbhyām | nīliṣyadbhyaḥ |
Ablative | nīliṣyataḥ | nīliṣyadbhyām | nīliṣyadbhyaḥ |
Genitive | nīliṣyataḥ | nīliṣyatoḥ | nīliṣyatām |
Locative | nīliṣyati | nīliṣyatoḥ | nīliṣyatsu |