Declension table of ?nīliṣyat

Deva

MasculineSingularDualPlural
Nominativenīliṣyan nīliṣyantau nīliṣyantaḥ
Vocativenīliṣyan nīliṣyantau nīliṣyantaḥ
Accusativenīliṣyantam nīliṣyantau nīliṣyataḥ
Instrumentalnīliṣyatā nīliṣyadbhyām nīliṣyadbhiḥ
Dativenīliṣyate nīliṣyadbhyām nīliṣyadbhyaḥ
Ablativenīliṣyataḥ nīliṣyadbhyām nīliṣyadbhyaḥ
Genitivenīliṣyataḥ nīliṣyatoḥ nīliṣyatām
Locativenīliṣyati nīliṣyatoḥ nīliṣyatsu

Compound nīliṣyat -

Adverb -nīliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria