Declension table of nīliṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīliṣyan | nīliṣyantau | nīliṣyantaḥ |
Vocative | nīliṣyan | nīliṣyantau | nīliṣyantaḥ |
Accusative | nīliṣyantam | nīliṣyantau | nīliṣyataḥ |
Instrumental | nīliṣyatā | nīliṣyadbhyām | nīliṣyadbhiḥ |
Dative | nīliṣyate | nīliṣyadbhyām | nīliṣyadbhyaḥ |
Ablative | nīliṣyataḥ | nīliṣyadbhyām | nīliṣyadbhyaḥ |
Genitive | nīliṣyataḥ | nīliṣyatoḥ | nīliṣyatām |
Locative | nīliṣyati | nīliṣyatoḥ | nīliṣyatsu |