Declension table of ?nīliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenīliṣyamāṇā nīliṣyamāṇe nīliṣyamāṇāḥ
Vocativenīliṣyamāṇe nīliṣyamāṇe nīliṣyamāṇāḥ
Accusativenīliṣyamāṇām nīliṣyamāṇe nīliṣyamāṇāḥ
Instrumentalnīliṣyamāṇayā nīliṣyamāṇābhyām nīliṣyamāṇābhiḥ
Dativenīliṣyamāṇāyai nīliṣyamāṇābhyām nīliṣyamāṇābhyaḥ
Ablativenīliṣyamāṇāyāḥ nīliṣyamāṇābhyām nīliṣyamāṇābhyaḥ
Genitivenīliṣyamāṇāyāḥ nīliṣyamāṇayoḥ nīliṣyamāṇānām
Locativenīliṣyamāṇāyām nīliṣyamāṇayoḥ nīliṣyamāṇāsu

Adverb -nīliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria