Declension table of nīliṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīliṣyamāṇā | nīliṣyamāṇe | nīliṣyamāṇāḥ |
Vocative | nīliṣyamāṇe | nīliṣyamāṇe | nīliṣyamāṇāḥ |
Accusative | nīliṣyamāṇām | nīliṣyamāṇe | nīliṣyamāṇāḥ |
Instrumental | nīliṣyamāṇayā | nīliṣyamāṇābhyām | nīliṣyamāṇābhiḥ |
Dative | nīliṣyamāṇāyai | nīliṣyamāṇābhyām | nīliṣyamāṇābhyaḥ |
Ablative | nīliṣyamāṇāyāḥ | nīliṣyamāṇābhyām | nīliṣyamāṇābhyaḥ |
Genitive | nīliṣyamāṇāyāḥ | nīliṣyamāṇayoḥ | nīliṣyamāṇānām |
Locative | nīliṣyamāṇāyām | nīliṣyamāṇayoḥ | nīliṣyamāṇāsu |