Declension table of ?nīliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenīliṣyamāṇam nīliṣyamāṇe nīliṣyamāṇāni
Vocativenīliṣyamāṇa nīliṣyamāṇe nīliṣyamāṇāni
Accusativenīliṣyamāṇam nīliṣyamāṇe nīliṣyamāṇāni
Instrumentalnīliṣyamāṇena nīliṣyamāṇābhyām nīliṣyamāṇaiḥ
Dativenīliṣyamāṇāya nīliṣyamāṇābhyām nīliṣyamāṇebhyaḥ
Ablativenīliṣyamāṇāt nīliṣyamāṇābhyām nīliṣyamāṇebhyaḥ
Genitivenīliṣyamāṇasya nīliṣyamāṇayoḥ nīliṣyamāṇānām
Locativenīliṣyamāṇe nīliṣyamāṇayoḥ nīliṣyamāṇeṣu

Compound nīliṣyamāṇa -

Adverb -nīliṣyamāṇam -nīliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria