Declension table of nīliṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīliṣyamāṇaḥ | nīliṣyamāṇau | nīliṣyamāṇāḥ |
Vocative | nīliṣyamāṇa | nīliṣyamāṇau | nīliṣyamāṇāḥ |
Accusative | nīliṣyamāṇam | nīliṣyamāṇau | nīliṣyamāṇān |
Instrumental | nīliṣyamāṇena | nīliṣyamāṇābhyām | nīliṣyamāṇaiḥ |
Dative | nīliṣyamāṇāya | nīliṣyamāṇābhyām | nīliṣyamāṇebhyaḥ |
Ablative | nīliṣyamāṇāt | nīliṣyamāṇābhyām | nīliṣyamāṇebhyaḥ |
Genitive | nīliṣyamāṇasya | nīliṣyamāṇayoḥ | nīliṣyamāṇānām |
Locative | nīliṣyamāṇe | nīliṣyamāṇayoḥ | nīliṣyamāṇeṣu |