Declension table of nīliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenīliṣyamāṇaḥ nīliṣyamāṇau nīliṣyamāṇāḥ
Vocativenīliṣyamāṇa nīliṣyamāṇau nīliṣyamāṇāḥ
Accusativenīliṣyamāṇam nīliṣyamāṇau nīliṣyamāṇān
Instrumentalnīliṣyamāṇena nīliṣyamāṇābhyām nīliṣyamāṇaiḥ
Dativenīliṣyamāṇāya nīliṣyamāṇābhyām nīliṣyamāṇebhyaḥ
Ablativenīliṣyamāṇāt nīliṣyamāṇābhyām nīliṣyamāṇebhyaḥ
Genitivenīliṣyamāṇasya nīliṣyamāṇayoḥ nīliṣyamāṇānām
Locativenīliṣyamāṇe nīliṣyamāṇayoḥ nīliṣyamāṇeṣu

Compound nīliṣyamāṇa -

Adverb -nīliṣyamāṇam -nīliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria