Declension table of ?nīlaśikhaṇḍā

Deva

FeminineSingularDualPlural
Nominativenīlaśikhaṇḍā nīlaśikhaṇḍe nīlaśikhaṇḍāḥ
Vocativenīlaśikhaṇḍe nīlaśikhaṇḍe nīlaśikhaṇḍāḥ
Accusativenīlaśikhaṇḍām nīlaśikhaṇḍe nīlaśikhaṇḍāḥ
Instrumentalnīlaśikhaṇḍayā nīlaśikhaṇḍābhyām nīlaśikhaṇḍābhiḥ
Dativenīlaśikhaṇḍāyai nīlaśikhaṇḍābhyām nīlaśikhaṇḍābhyaḥ
Ablativenīlaśikhaṇḍāyāḥ nīlaśikhaṇḍābhyām nīlaśikhaṇḍābhyaḥ
Genitivenīlaśikhaṇḍāyāḥ nīlaśikhaṇḍayoḥ nīlaśikhaṇḍānām
Locativenīlaśikhaṇḍāyām nīlaśikhaṇḍayoḥ nīlaśikhaṇḍāsu

Adverb -nīlaśikhaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria