Declension table of nīlavarṇa

Deva

MasculineSingularDualPlural
Nominativenīlavarṇaḥ nīlavarṇau nīlavarṇāḥ
Vocativenīlavarṇa nīlavarṇau nīlavarṇāḥ
Accusativenīlavarṇam nīlavarṇau nīlavarṇān
Instrumentalnīlavarṇena nīlavarṇābhyām nīlavarṇaiḥ
Dativenīlavarṇāya nīlavarṇābhyām nīlavarṇebhyaḥ
Ablativenīlavarṇāt nīlavarṇābhyām nīlavarṇebhyaḥ
Genitivenīlavarṇasya nīlavarṇayoḥ nīlavarṇānām
Locativenīlavarṇe nīlavarṇayoḥ nīlavarṇeṣu

Compound nīlavarṇa -

Adverb -nīlavarṇam -nīlavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria