Declension table of ?nīlavāsasā

Deva

FeminineSingularDualPlural
Nominativenīlavāsasā nīlavāsase nīlavāsasāḥ
Vocativenīlavāsase nīlavāsase nīlavāsasāḥ
Accusativenīlavāsasām nīlavāsase nīlavāsasāḥ
Instrumentalnīlavāsasayā nīlavāsasābhyām nīlavāsasābhiḥ
Dativenīlavāsasāyai nīlavāsasābhyām nīlavāsasābhyaḥ
Ablativenīlavāsasāyāḥ nīlavāsasābhyām nīlavāsasābhyaḥ
Genitivenīlavāsasāyāḥ nīlavāsasayoḥ nīlavāsasānām
Locativenīlavāsasāyām nīlavāsasayoḥ nīlavāsasāsu

Adverb -nīlavāsasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria