सुबन्तावली ?नीलतरु

Roma

पुमान्एकद्विबहु
प्रथमानीलतरुः नीलतरू नीलतरवः
सम्बोधनम्नीलतरो नीलतरू नीलतरवः
द्वितीयानीलतरुम् नीलतरू नीलतरून्
तृतीयानीलतरुणा नीलतरुभ्याम् नीलतरुभिः
चतुर्थीनीलतरवे नीलतरुभ्याम् नीलतरुभ्यः
पञ्चमीनीलतरोः नीलतरुभ्याम् नीलतरुभ्यः
षष्ठीनीलतरोः नीलतर्वोः नीलतरूणाम्
सप्तमीनीलतरौ नीलतर्वोः नीलतरुषु

समास नीलतरु

अव्यय ॰नीलतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria