Declension table of ?nīlat

Deva

MasculineSingularDualPlural
Nominativenīlan nīlantau nīlantaḥ
Vocativenīlan nīlantau nīlantaḥ
Accusativenīlantam nīlantau nīlataḥ
Instrumentalnīlatā nīladbhyām nīladbhiḥ
Dativenīlate nīladbhyām nīladbhyaḥ
Ablativenīlataḥ nīladbhyām nīladbhyaḥ
Genitivenīlataḥ nīlatoḥ nīlatām
Locativenīlati nīlatoḥ nīlatsu

Compound nīlat -

Adverb -nīlantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria