सुबन्तावली ?नीलपुनर्नवा

Roma

स्त्रीएकद्विबहु
प्रथमानीलपुनर्नवा नीलपुनर्नवे नीलपुनर्नवाः
सम्बोधनम्नीलपुनर्नवे नीलपुनर्नवे नीलपुनर्नवाः
द्वितीयानीलपुनर्नवाम् नीलपुनर्नवे नीलपुनर्नवाः
तृतीयानीलपुनर्नवया नीलपुनर्नवाभ्याम् नीलपुनर्नवाभिः
चतुर्थीनीलपुनर्नवायै नीलपुनर्नवाभ्याम् नीलपुनर्नवाभ्यः
पञ्चमीनीलपुनर्नवायाः नीलपुनर्नवाभ्याम् नीलपुनर्नवाभ्यः
षष्ठीनीलपुनर्नवायाः नीलपुनर्नवयोः नीलपुनर्नवानाम्
सप्तमीनीलपुनर्नवायाम् नीलपुनर्नवयोः नीलपुनर्नवासु

अव्यय ॰नीलपुनर्नवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria