Declension table of ?nīlapuṣpikā

Deva

FeminineSingularDualPlural
Nominativenīlapuṣpikā nīlapuṣpike nīlapuṣpikāḥ
Vocativenīlapuṣpike nīlapuṣpike nīlapuṣpikāḥ
Accusativenīlapuṣpikām nīlapuṣpike nīlapuṣpikāḥ
Instrumentalnīlapuṣpikayā nīlapuṣpikābhyām nīlapuṣpikābhiḥ
Dativenīlapuṣpikāyai nīlapuṣpikābhyām nīlapuṣpikābhyaḥ
Ablativenīlapuṣpikāyāḥ nīlapuṣpikābhyām nīlapuṣpikābhyaḥ
Genitivenīlapuṣpikāyāḥ nīlapuṣpikayoḥ nīlapuṣpikāṇām
Locativenīlapuṣpikāyām nīlapuṣpikayoḥ nīlapuṣpikāsu

Adverb -nīlapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria