Declension table of ?nīlapaṭala

Deva

MasculineSingularDualPlural
Nominativenīlapaṭalaḥ nīlapaṭalau nīlapaṭalāḥ
Vocativenīlapaṭala nīlapaṭalau nīlapaṭalāḥ
Accusativenīlapaṭalam nīlapaṭalau nīlapaṭalān
Instrumentalnīlapaṭalena nīlapaṭalābhyām nīlapaṭalaiḥ nīlapaṭalebhiḥ
Dativenīlapaṭalāya nīlapaṭalābhyām nīlapaṭalebhyaḥ
Ablativenīlapaṭalāt nīlapaṭalābhyām nīlapaṭalebhyaḥ
Genitivenīlapaṭalasya nīlapaṭalayoḥ nīlapaṭalānām
Locativenīlapaṭale nīlapaṭalayoḥ nīlapaṭaleṣu

Compound nīlapaṭala -

Adverb -nīlapaṭalam -nīlapaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria